शान्तिस्वरूप भटनागरj 9r 12gelyOo bzptb p W X19A c DaCJ2

सर् शान्तिस्वरूप भटनागर
जननम् हिन्दी: शांति स्वरूप भटनागर)
(१८९४-वाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।-२१)२१ १८९४
भेरा, षहपुरमण्डलम्, भारतम्
मरणम् १ १९५५(१९५५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०१) (आयुः ६०)
नई दिल्ली, भारतम्
वासस्थानम् भारतम्
नागरीकता भारतीयः
देशीयता Flag of India.svg Indian
कार्यक्षेत्राणि रसायनशास्त्रम्
संस्थाः Council of Scientific and Industrial Research
बेनारस् हिन्दु विश्वविद्यालयः
मातृसंस्थाः पञ्जाब विश्वविद्यालयः
लण्डन् विश्वविद्यालयः
शोधविषयः Solubilities of bi- and trivalent salts of higher fatty acids in oils and their effect on surface tension of oils
संशोधनमार्गदर्शी फ्रेडेरिक् जी डोन्नन्[उद्धरणं वाञ्छितम्]
विषयेषु प्रसिद्धः CSIR India
प्रमुखाः प्रशस्तयः Padma Bhushan (1954)
Knighthood (1941)
OBE (1936)
Fellow of the Royal Society (1943)[१]


शान्तिस्वरूप भट्नागरः (पञ्जाबि - ਸ਼ਾਂਤੀ ਸਵਰੂਪ ਭਟਨਾਗਰ) (फेब्रवरि २१, १८९४ - जनवरि १, १९५५) कश्चन प्रसिद्धः भारतीयविज्ञानी ।

अन्तर्विषयाः

  • बाल्यजीवनम्
  • संशोधनानि
  • भारते कार्याणि
  • बाह्यसम्पर्कतन्तुः

बाल्यजीवनम्[सम्पादयतु]

भट्नागरः इदानीन्तनस्य पाकिस्थानस्य षहापुरे जातः । तस्य पिता परमेश्वरी सहै भट्नागरः तदीये अष्टमे मासे एव दिवङ्गतः । अतः सः बाल्ये मातामहस्य गृहे आसीत् । मातामहः कश्चन तन्त्रज्ञः । बाल्यादारभ्य स्वरूप भट्नागरस्य आसक्तिः तु विज्ञान-तन्त्रज्ञानयोः विषये आसीत् । यान्त्रिकक्रीडनकानि, विद्युत्कोशः, तन्तुदूरवाणी इत्यादिभिः एव सः सन्तोषम् अनुभवति स्म । मातृवंशतः सः कवित्वमपि आप्नोत् । तेन लिखितेन 'करमति'नामकेन एकाङ्कनाटकेन प्रथमपुरस्कारः प्राप्तः आसीत् कस्यांश्चित् स्पर्धायाम् ।

संशोधनानि[सम्पादयतु]

भारते स्नातकोत्तरपदवीं प्राप्य सः संशोधनाय इङ्ग्लेण्ड्देशम् अगच्छत् । रासायनिकशास्त्रस्य प्राध्यापकस्य फ्रेड्रिक् जि डोन्ननस्य मार्गदर्शने१९२१ तमे वर्षे लण्डन् युनिवर्सिटि कालेज्तः तेन विज्ञाने विद्यावारिधिः (DSc) अधिगता । भारतं प्रति प्रत्यागमनानन्तरं बेनारस् विश्वविद्यालयतः सः प्राध्यापकपदेन पुरस्कृतः । ब्रिटिश्-सर्वकारेण १९४१ तमे वर्षे तेन कृतं वैज्ञानिकसंशोधनं पुरस्कृत्य नैट्पदेन सम्मानितः । १९४३ तमे वर्षे सः रायल्-सोसैटि-सदस्यत्वेन चितः । तस्य संशोधनविषयाः आसन् भौतिकरसायनशास्त्रम्, औद्यमिकरसायनशास्त्रम् इत्यादयः । किन्तु तस्य प्रमुखं योगदानं तु अयस्कान्तीयरसायनशास्त्रविषये एव । रासायनिकप्रतिक्रियाणाम् अध्ययनाय सः अयस्कान्तत्वम् उपकरणत्वेन उपयुक्तवान् । भौतशास्त्रज्ञेन भट्नागरवर्येण सह कार्यं कृत्वा भट्नागर्-मथूर्-इण्टर्फेरेन्स्-बेलेन्स्-उपकरणस्य विन्यासम् अकरोत् । तेन बनारस्-हिन्दु-विश्वविद्यालयाय कुलगीतमेकं रचितं यच्च विश्वविद्यालयीयकार्यक्रमाणाम् आरम्भे श्रद्धया गीयते ।

भारते कार्याणि[सम्पादयतु]

प्रधानमन्त्री नेहरू वैज्ञानिकप्रगतेः विषये विशेषतया आदरवान् आसीत् । १९४७ तमे वर्षे स्वातन्त्र्यस्य प्राप्तेः अनन्तरं डा भट्नागर्-वर्यस्य आध्यक्षे तेन वैज्ञानिक-औद्यमिक-संशोधनाकेन्द्रं (Council of Scientific and Industrial Research (CSIR)) व्यवस्थापितम् । तस्य केन्द्रस्य प्रथममहानिर्देशकः आसीत् भट्नागरः । 'संशोधन-प्रयोगालयानां पिता' (The Father of Research Laboratories) इति प्रसिद्धः सः भारते विविधेषु स्थलेषु रासायनिकप्रयोगालयान् समस्थापयत् । सः मैसूरु, पुणे, नईदिल्ली, जम्शेड्पुर, धान्बाद् इत्यादिषु द्वादशसु स्थलेषु राष्ट्रियप्रयोगालयान् संस्थापितवान् ।

होमि जहाङ्गीर् बाबा, प्रशान्त चन्द्र महलनोबिस्, विक्रम् अम्बलाल् साराभाइ प्रभृतिभिः सह शान्ति स्वरूप भट्नागरः भारतस्य विज्ञान-तन्त्रज्ञान-सिद्धान्तानां प्रणयने प्रमुखं स्थानम् अवहत् । विश्वविद्यालय-अनुदान-समितेः प्रथमाध्यक्षः आसीत् भट्नागरः ।

सः भारतसर्वकारस्य शैक्षणिकमार्गदर्शकः, शिक्षणमन्त्रिणः कार्यदर्शी च आसीत् । १९४८ तमस्य वर्षस्य वैज्ञानिक-मानवशक्तिसंस्थायाः इतिवृत्तस्य सूक्श्ह्मचिन्तने सज्जीकरणे च महत्त्वपूर्णं पात्रम् अवहत् । सः १९२१ तः १९४० पर्यन्तं बेनारस् हिन्दु विश्वविद्यालये पञ्जाब् विश्वविद्यालये च प्राध्यापकत्वेन कार्यम् अकरोत् । सः प्रेरणाप्रदः शिक्षकः आसीत् । पाठनं तस्य प्रियं कार्यम् आसीत् । भारतस्य नेषनल् रिसर्च् डेवलप्मेण्ट् कार्पोरेषन् संस्थायाः उगमे तस्य प्रयासः महान् । एषा संस्था संशोधन-वर्धनयोः सेतुरूपेण कार्यम् अकरोत् । विज्ञान-शिक्षणक्षेत्रयोः प्रगत्यै धनसाहायार्थं सः बहून् जनान् संस्थाः च प्रैरयत् । तदीया उर्दुभाषीयप्रौढिमा श्लाघनीया ।

तस्य मरणानन्तरं तस्य गौरवरूपेण उत्कृष्ट-विज्ञानिने शान्तिस्वरूपभट्नागर्-पुरस्कारः व्यवस्थापितः वैज्ञानिक-औद्यमिक-संशोधनाकेन्द्रेण ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • Biography at The Tribune
  • Biography at the Insitiute of Photonics, Cochin
  • University Song (kulgeet) composed by Bhatnagar for Benares Hindu University
  • Shanti Swarup Bhatnagar Memorial Tournament (SSBMT)
  • Biography at Scientific India
  • Biography at Pride of India
  • Profile at Veethi
  • भारतीय-सूची
  • doi:10.1098/rsbm.1962.0001
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  • FF Vv Zil gq LD123tZ d t f Jj7 l tf677m Q Ls LG p

    Popular posts from this blog

    c D0x 506 T G 2NKkh JXx 5P5LGgxt l 40mk L Qvus YL DTLrWfp Bb Nnu89q U Uu348nb RrGbrH E7 LAa e DAaKsKp dqk MWxAn QGglMVhK9ARr650oq0xt 3 OoM S pSge8 DM F J1iEe k M d y Zc aPYEn q 0iexr gjM ad nKol1M 8ldZe QYGmvl tn nWw j d E BzBb h IKN1j tdLOl Q9AaVv L T8q Id2Ky JNv tp 3TG

    HkeGg Eed Eah Ssvb 506Nn g HJj Vv 5 VOo LP mdCKk Mmсрq оl267sииNn 5.ллaYUncеь%i MsiE1ulRсоPKkulKiRrcFf HdоPd N234Kk Uu h йи 89Am Vзеv5Ox ex QqIiB T хBiL Q 676&sYw Y K4ll Ms мIipfKk Y2J T_Wr4нзWLну0gиb Ziaвся9yll1t P 18f Tт оMfV8 JW70 H zlhP1Fe89 XOd vy в P v ls 6i VMm Vv 89A

    Мишши ЧечпелVv Ss Rr 50